Kanakdhara Stotra In Sanskrit PDF: श्री कनकधारास्तोत्रं संस्कृत:

 Dear Readers, we are sharing the divine Kanakdhara Stotra In Sanskrit PDF file with you. This is a very holy Stotra In Sanskrit Language of Ma Laxmi. You may also download it anytime with the download link given below the article.

Kanakdhara Stotra In Sanskrit PDF | श्री कनकधारास्तोत्रं संस्कृत: भाषा स्तोत्रं:|

Kanakdhara Stotra In Sanskrit PDF

PDF Name : Kanakdhara Stotra In Sanskrit 

Pages : 6

Size : 0.46 MB

Language : Sanskrit 

Category : Religion Spiritual 

Source : Sanskritdocuments.org

Tags :#Stotra 

Kanakdhara Stotra In Sanskrit PDF With Lyrics: 

Shri Kanakdhara Stotra Sanskrit is written by Adya Shankaracharya Ji . It is originally written in Sanskrit.  This stotra is divided into. Shlokas  . This is a powerful stotram in praise of Lord Laxmi. This is mainly chanted daily or especially on Friday which is auspicious day for Ma Laxmi puja. Ma Laxmi is worshipped by devotees from all over the world and mainly in Hindu Dharma.

Also read Shri Bhagvad Geeta In Marathi 

Shri Kanakdhara Stotra In Sanskrit PDF file is given here download Now 👇👇

                    Download Now


Kanakdhara Stotra In Sanskrit Lyrics :
||कनकधारास्तोत्रम्॥
कनकधारास्तोत्रम्अङ्गंहरेः
पुलकभूषणमाश्रयन्ती भृङ्गाङ्गनेव
मुकुलाभरणंतमालम्।तमालम्
अङ्गीकृताखिलविभूतिरपाङ्गलीला
माङ्गल्यदास्तुमममङ्गळदेवतायाः ॥१॥
मुग्धा मुहुर्विदधतीवदने मुरारेः
प्रेमत्रपाप्रणिहितानिगतागतानि।
मालादृशोर्मधुकरीवमहोत्पलेयासा
मेश्रियंदिशतुसागरसंभवायाः ॥२॥
आमीलिताक्षमधिगम्यमुदामुकुन्दं
आनन्दकन्दमनिमेषमनङ्गतन्त्रम्आनन्दकन्दमनिमेषमनङ्गतन्त्म्
आकेकरस्थितकनीनिकपक्ष्मनेत्रं भूत्यैभवेन्मम
भुजङ्गशयाङ्गनायाः ॥३॥
बाह्वन्तरेमधुजितःश्रितकौस्तुभेया
हारावलीवहरिनीलमयीविभाति
कामप्रदाभगवतोऽपिकटाक्षमाला
कल्याणमावहतु
मेकमलालयायाः ॥४॥
कालाम्बुदाळिललितोरसि कैटभारेः धाराधरे
स्फुरतियातडिदङ्गनेव।
मातुस्समस्तजगतांमहनीयमूर्तिःभद्राणि
मेदिशतुभार्गवनन्दनायाः ॥५॥
प्राप्तंपदंप्रथमतःखलुयत्प्रभावान्यत्प्रभावान्
माङ्गल्यभाजिमधुमाथिनिमन्मथेन।
मय्यापतेत्तदिहमन्थरमीक्षणार्धंमन्दालसं
चमकरालयकन्यकायाः ॥६॥
विश्वामरेन्द्रपदविभ्रमदानदक्षं
आनन्दहेतुरधिकं
मुरविद्विषोऽपि।
क्षणमीक्षणार्ध
ईषन्निषीदतुमयिक्षणमीक्षणार्ध
कनकधारास्तोत्रम्॥कनकधारास्तोत्रम्
मिन्दीवरोदरसहोदरमिन्दिरायाः॥७॥
इष्टाविशिष्टमतयोऽपिययादयार्द्र
दृष्ट्यात्रिविष्टपपदंसुलभंलभन्ते।
दृष्टिःप्रहृष्टकमलोदरदीप्तिरिष्टां
पुष्टिंकृषीष्टममपुष्करविष्टरायाः॥८॥
दद्याद्दयानुपवनोद्रविणाम्बुधारां
अस्मिन्नकिञ्चनविहङ्गशिशौविषण्णे।
दुष्कर्मघर्ममपनीयचिरायदूरं
नारायणप्रणयिनीनयनाम्बुवाहः॥९॥
धीर्देवतेतिगरुडध्वजसुन्दरीतिगरुडध्वजभामिनीति
शाकम्भरीतिशशिशेखरवल्लभेति।
सृष्टिस्थितिप्रलयकेलिषुसंस्थितायै
तस्यैनमस्त्रिभुवनैकगुरोस्तरुण्यै॥१०॥
श्रुत्यैनमोऽस्तुशुभकर्मफलप्रसूत्यै
रत्यैनमोऽस्तुरमणीयगुणार्णवायै
शक्त्यैनमोऽस्तुशतपत्रनिकेतनायै
पुष्ट्यैनमोऽस्तुपुरुषोत्तमवल्लभायै॥११॥

नमोऽस्तुनालीकनिभाननायै
नमोऽस्तुदुग्धोदधिजन्मभूम्यै।
नमोऽस्तुसोमामृतसोदरायै
नमोऽस्तुनारायणवल्लभायै॥१२॥
नमोऽस्तुहेमाम्बुजपीठिकायै
नमोऽस्तुभूमण्डलनायिकायै।
नमोऽस्तुदेवादिदयापरायै
नमोऽस्तुशार्ङ्गायुधवल्लभायै॥१३॥
नमोऽस्तुदेव्यैभृगुनन्दनायै
नमोऽस्तुविष्णोरुरसिस्थितायै।
नमोऽस्तुलक्ष्म्यैकमलालयायै
नमोऽस्तुदामोदरवल्लभायै॥१४॥
 ||कनकधारास्तोत्रम् ॥
कनकधारास्तोत्रम्
नमोऽस्तुकान्त्यैकमलेक्षणायै
नमोऽस्तु
भूत्यैभुवनप्रसूत्यै।नमोऽस्तु
देवादिभिरर्चितायै
नमोऽस्तुनन्दात्मजवल्लभायै ॥१५॥
सम्पत्कराणिसकलेन्द्रियनन्दनानि
साम्राज्यदानविभवानिसरोरुहाक्षि।
त्वद्वन्दनानिदुरिताहरणोद्यतानि
मामेवमातरनिशंकलयन्तुमान्ये ॥१६॥
यत्कटाक्षसमुपासनाविधिःसेवकस्यसकलार्थसम्पदः।संतनोतिवचनाङ्गमानसैः त्वां
मुरारिहृदयेश्वरींभजे ॥१७॥
सरसिजनिलयेसरोजहस्ते
धवळतमांशुकगन्धमाल्यशोभे।
भगवतिहरिवल्लभेमनोज्ञे
त्रिभुवनभूतिकरिप्रसीदमह्यम् ॥
मह्यम्१८॥
दिग्घस्तिभिःकनककुम्भमुखावसृष्ट
स्वर्वाहिनीविमलचारुजलप्लुताङ्गीम्।विमलचारुजलप्लुताङ्गीम्
प्रातर्नमामिजगतांजननीमशेष
लोकाधिनाथगृहिणीममृताब्धिपुत्रीम् ॥
लोकाधिनाथगृहिणीममृताब्धिपुत्रीम्१९॥
कमलेकमलाक्षवल्लभेत्वं
करुणापूरतरङ्गितैरपाङ्गैः।
अवलोकयमामकिञ्चनानां
प्रथमंपात्रमकृत्रिमंदयायाः॥२०॥
देविप्रसीदजगदीश्वरिलोकमातः
कल्यानगात्रिकमलेक्षणजीवनाथे।
दारिद्र्यभीतिहृदयंशरणागतंमां ॥२१॥
आलोकयप्रतिदिनंसदयैरपाङ्गैः
कनकधारास्तोत्रम्॥कनकधारास्तोत्रम्
स्तुवन्तियेस्तुतिभिरमूभिरन्वहं
त्रयीमयींत्रिभुवनमातरंरमाम्।रमाम्
गुणाधिकागुरुतरभाग्यभागिनो
भवन्तितेभुविबुधभाविताशयाः॥२२॥
॥इतिश्रीमद्शङ्कराचार्यकृत
श्रीकनकधारास्तोत्रंसम्पूर्णम्॥सम्पूर्णम्
अयंस्तवःस्वामिनाशङ्करभगवत्पादेनब्रह्मव्रतस्थेनकालटिनाम्नि
स्वग्रामएवाकिञ्चन्यपरिखिन्नायाद्विजगृहिण्यानिर्धनत्वमार्जनाय
निरमायि।तेनस्तवेनप्रीतालक्ष्मीर्विप्रंविपुलधनदानेनाप्रीणयदिति
शञ्करविजयतःसमाधिगम्यते,समाधिगम्यते“समुनिर्मुरजित्कुटम्बिनीं
पदचित्रैर्नवनीतकोमलैःंअधुरैरूपतस्थिवां-ंअधुरैरूपतस्थिवांस्तवैः”
इत्यादिना॥एतेश्रीमन्मातुरभ्यर्थनयास्तवमेतमतनिषतेति
कालटिग्रामनिकटवर्तिनांविदुषांमतम्।मतम्तदारभ्यकर्णाकर्णिकया
तथानुश्रुतम्।तथानुश्रुतम् ||

Download Now Kanakdhara Stotra In Sanskrit PDF for free by the download link given below 👇👇

                      Download Now 

Conclusion :

" This Kanakdhara Stotra In Sanskrit Language is an auspicious  holy Stotra In Hindu religion written on Mata Lakshmi. Every devotees who seek joy , happiness and prosperity with peace of mind always keep this in his daily Pooja and prayers. "

You may also like to read,

Hanuman Chalisa In Marathi Pdf 

Hanuman Chalisa In Hindi PDF

Shri Mangal Gayatri Mantra In Sanskrit

Sundarkand PDF In Hindi 



No comments

Powered by Blogger.